- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
3.1.10 Sāṭimattiyattheragāthā
Tikanipāta
Paṭhamavagga
Sāṭimattiyattheragāthā
246.
| 470 “Ahu tuyhaṃ pure saddhā, | 
| sā te ajja na vijjati; | 
| Yaṃ tuyhaṃ tuyhamevetaṃ, | 
| natthi duccaritaṃ mama. | 
247.
| 471 Aniccā hi calā saddhā, | 
| evaṃ diṭṭhā hi sā mayā; | 
| Rajjantipi virajjanti, | 
| tattha kiṃ jiyyate muni. | 
248.
| 472 Paccati munino bhattaṃ, | 
| Thokaṃ thokaṃ kule kule; | 
| Piṇḍikāya carissāmi, | 
| Atthi jaṅghabalaṃ mamā”ti. | 
473 … Sāṭimattiyo thero… .