-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.1.1 Mahāmoggallānattheragāthā
Saṭṭhinipāta
Paṭhamavagga
Mahāmoggallānattheragāthā
1149.
| 1512 “Āraññikā piṇḍapātikā, |
| uñchāpattāgate ratā; |
| Dālemu maccuno senaṃ, |
| ajjhattaṃ susamāhitā. |
1150.
| 1513 Āraññikā piṇḍapātikā, |
| uñchāpattāgate ratā; |
| Dhunāma maccuno senaṃ, |
| naḷāgāraṃva kuñjaro. |
1151.
| 1514 Rukkhamūlikā sātatikā, |
| uñchāpattāgate ratā; |
| Dālemu maccuno senaṃ, |
| ajjhattaṃ susamāhitā. |
1152.
| 1515 Rukkhamūlikā sātatikā, |
| uñchāpattāgate ratā; |
| Dhunāma maccuno senaṃ, |
| naḷāgāraṃva kuñjaro”. |
1153.
| 1516 “Aṭṭhikaṅkalakuṭike, |
| maṃsanhārupasibbite; |
| Dhiratthu pure duggandhe, |
| paragatte mamāyase. |
1154.
| 1517 Gūthabhaste taconaddhe, |
| uragaṇḍipisācini; |
| Nava sotāni te kāye, |
| yāni sandanti sabbadā. |
1155.
| 1518 Tava sarīraṃ navasotaṃ, |
| Duggandhakaraṃ paribandhaṃ; |
| Bhikkhu parivajjayate taṃ, |
| Mīḷhaṃ ca yathā sucikāmo. |
1156.
| 1519 Evañce taṃ jano jaññā, |
| yathā jānāmi taṃ ahaṃ; |
| Ārakā parivajjeyya, |
| gūthaṭṭhānaṃva pāvuse”. |
1157.
| 1520 “Evametaṃ mahāvīra, |
| yathā samaṇa bhāsasi; |
| Ettha ceke visīdanti, |
| paṅkamhiva jaraggavo”. |
1158.
| 1521 “Ākāsamhi haliddiyā, |
| yo maññetha rajetave; |
| Aññena vāpi raṅgena, |
| vighātudayameva taṃ. |
1159.
| 1522 Tadākāsasamaṃ cittaṃ, |
| ajjhattaṃ susamāhitaṃ; |
| Mā pāpacitte āsādi, |
| aggikhandhaṃva pakkhimā”. |
1160.
| 1523 “Passa cittakataṃ bimbaṃ, |
| arukāyaṃ samussitaṃ; |
| Āturaṃ bahusaṅkappaṃ, |
| yassa natthi dhuvaṃ ṭhiti. |
1161.
| 1524 Passa cittakataṃ rūpaṃ, |
| maṇinā kuṇḍalena ca; |
| Aṭṭhiṃ tacena onaddhaṃ, |
| saha vatthehi sobhati. |
1162.
| 1525 Alattakakatā pādā, |
| mukhaṃ cuṇṇakamakkhitaṃ; |
| Alaṃ bālassa mohāya, |
| no ca pāragavesino. |
1163.
| 1526 Aṭṭhapadakatā kesā, |
| nettā añjanamakkhitā; |
| Alaṃ bālassa mohāya, |
| no ca pāragavesino. |
1164.
| 1527 Añjanīva navā cittā, |
| pūtikāyo alaṅkato; |
| Alaṃ bālassa mohāya, |
| no ca pāragavesino. |
1165.
| 1528 Odahi migavo pāsaṃ, |
| nāsadā vāguraṃ migo; |
| Bhutvā nivāpaṃ gacchāma, |
| kaddante migabandhake. |
1166.
| 1529 Chinno pāso migavassa, |
| nāsadā vāguraṃ migo; |
| Bhutvā nivāpaṃ gacchāma, |
| socante migaluddake”. |
1167.
| 1530 “Tadāsi yaṃ bhiṃsanakaṃ, |
| tadāsi lomahaṃsanaṃ; |
| Anekākārasampanne, |
| sāriputtamhi nibbute. |
1168.
| 1531 Aniccā vata saṅkhārā, |
| uppādavayadhammino; |
| Upajjitvā nirujjhanti, |
| tesaṃ vūpasamo sukho. |
1169.
| 1532 Sukhumaṃ te paṭivijjhanti, |
| vālaggaṃ usunā yathā; |
| Ye pañcakkhandhe passanti, |
| parato no ca attato. |
1170.
| 1533 Ye ca passanti saṅkhāre, |
| parato no ca attato; |
| Paccabyādhiṃsu nipuṇaṃ, |
| vālaggaṃ usunā yathā. |
1171.
| 1534 Sattiyā viya omaṭṭho, |
| ḍayhamānova matthake; |
| Kāmarāgappahānāya, |
| sato bhikkhu paribbaje. |
1172.
| 1535 Sattiyā viya omaṭṭho, |
| ḍayhamānova matthake; |
| Bhavarāgappahānāya, |
| sato bhikkhu paribbaje. |
1173.
| 1536 Codito bhāvitattena, |
| sarīrantimadhārinā; |
| Migāramātupāsādaṃ, |
| pādaṅguṭṭhena kampayiṃ. |
1174.
| 1537 Nayidaṃ sithilamārabbha, |
| nayidaṃ appena thāmasā; |
| Nibbānamadhigantabbaṃ, |
| sabbaganthapamocanaṃ. |
1175.
| 1538 Ayañca daharo bhikkhu, |
| ayamuttamaporiso; |
| Dhāreti antimaṃ dehaṃ, |
| jetvā māraṃ savāhiniṃ. |
1176.
| 1539 Vivaramanupabhanti vijjutā, |
| Vebhārassa ca paṇḍavassa ca; |
| Nagavivaragato jhāyati, |
| Putto appaṭimassa tādino. |
1177.
| 1540 Upasanto uparato, |
| pantasenāsano muni; |
| Dāyādo buddhaseṭṭhassa, |
| brahmunā abhivandito”. |
1178.
| 1541 “Upasantaṃ uparataṃ, |
| pantasenāsanaṃ muniṃ; |
| Dāyādaṃ buddhaseṭṭhassa, |
| vanda brāhmaṇa kassapaṃ. |
1179.
| 1542 Yo ca jātisataṃ gacche, |
| sabbā brāhmaṇajātiyo; |
| Sottiyo vedasampanno, |
| manussesu punappunaṃ. |
1180.
| 1543 Ajjhāyakopi ce assa, |
| tiṇṇaṃ vedāna pāragū; |
| Etassa vandanāyetaṃ, |
| kalaṃ nāgghati soḷasiṃ. |
1181.
| 1544 Yo so aṭṭha vimokkhāni, |
| purebhattaṃ aphassayi; |
| Anulomaṃ paṭilomaṃ, |
| tato piṇḍāya gacchati. |
1182.
| 1545 Tādisaṃ bhikkhuṃ māsādi, |
| māttānaṃ khaṇi brāhmaṇa; |
| Abhippasādehi manaṃ, |
| arahantamhi tādine; |
| Khippaṃ pañjaliko vanda, |
| mā te vijaṭi matthakaṃ”. |
1183.
| 1546 “Neso passati saddhammaṃ, |
| saṃsārena purakkhato; |
| Adhogamaṃ jimhapathaṃ, |
| kummaggamanudhāvati. |
1184.
| 1547 Kimīva mīḷhasallitto, |
| saṅkhāre adhimucchito; |
| Pagāḷho lābhasakkāre, |
| tuccho gacchati poṭṭhilo”. |
1185.
| 1548 “Imañca passa āyantaṃ, |
| sāriputtaṃ sudassanaṃ; |
| Vimuttaṃ ubhatobhāge, |
| ajjhattaṃ susamāhitaṃ. |
1186.
| 1549 Visallaṃ khīṇasaṃyogaṃ, |
| tevijjaṃ maccuhāyinaṃ; |
| Dakkhiṇeyyaṃ manussānaṃ, |
| puññakkhettaṃ anuttaraṃ”. |
1187.
| 1550 “Ete sambahulā devā, |
| iddhimanto yasassino; |
| Dasa devasahassāni, |
| sabbe brahmapurohitā; |
| Moggallānaṃ namassantā, |
| tiṭṭhanti pañjalīkatā. |
1188.
| 1551 ‘Namo te purisājañña, |
| namo te purisuttama; |
| Yassa te āsavā khīṇā, |
| dakkhiṇeyyosi mārisa’. |
1189.
| 1552 Pūjito naradevena, |
| uppanno maraṇābhibhū; |
| Puṇḍarīkaṃva toyena, |
| saṅkhārenupalippati. |
1190.
| 1553 Yassa muhuttena sahassadhā loko, |
| Saṃvidito sabrahmakappo vasi; |
| Iddhiguṇe cutupapāte kāle, |
| Passati devatā sa bhikkhu”. |
1191.
| 1554 “Sāriputtova paññāya, |
| sīlena upasamena ca; |
| Yopi pāraṅgato bhikkhu, |
| etāvaparamo siyā. |
1192.
| 1555 Koṭisatasahassassa, |
| Attabhāvaṃ khaṇena nimmine; |
| Ahaṃ vikubbanāsu kusalo, |
| Vasībhūtomhi iddhiyā. |
1193.
| 1556 Samādhivijjāvasipāramīgato, |
| Moggallānagotto asitassa sāsane; |
| Dhīro samucchindi samāhitindriyo, |
| Nāgo yathā pūtilataṃva bandhanaṃ. |
1194.
| 1557 Pariciṇṇo mayā satthā, |
| kataṃ buddhassa sāsanaṃ; |
| Ohito garuko bhāro, |
| bhavanetti samūhatā. |
1195.
| 1558 Yassa catthāya pabbajito, |
| agārasmānagāriyaṃ; |
| So me attho anuppatto, |
| sabbasaṃyojanakkhayo. |
1196.
| 1559 Kīdiso nirayo āsi, |
| yattha dussī apaccatha; |
| Vidhuraṃ sāvakamāsajja, |
| kakusandhañca brāhmaṇaṃ. |
1197.
| 1560 Sataṃ āsi ayosaṅkū, |
| sabbe paccattavedanā; |
| Īdiso nirayo āsi, |
| yattha dussī apaccatha; |
| Vidhuraṃ sāvakamāsajja, |
| kakusandhañca brāhmaṇaṃ. |
1198.
| 1561 Yo etamabhijānāti, |
| bhikkhu buddhassa sāvako; |
| Tādisaṃ bhikkhumāsajja, |
| kaṇha dukkhaṃ nigacchasi. |
1199.
| 1562 Majjhesarasmiṃ tiṭṭhanti, |
| vimānā kappaṭhāyino; |
| Veḷuriyavaṇṇā rucirā, |
| accimanto pabhassarā; |
| Accharā tattha naccanti, |
| puthu nānattavaṇṇiyo. |
1200.
| 1563 Yo etamabhijānāti, |
| …pe… |
| kaṇha dukkhaṃ nigacchasi. |
1201.
| 1564 Yo ve buddhena codito, |
| bhikkhusaṃghassa pekkhato; |
| Migāramātupāsādaṃ, |
| pādaṅguṭṭhena kampayi. |
1202.
| 1565 Yo etamabhijānāti, |
| …pe… |
| kaṇha dukkhaṃ nigacchasi. |
1203.
| 1566 Yo vejayantapāsādaṃ, |
| pādaṅguṭṭhena kampayi; |
| Iddhibalenupatthaddho, |
| saṃvejesi ca devatā. |
1204.
| 1567 Yo etamabhijānāti, |
| …pe… |
| kaṇha dukkhaṃ nigacchasi. |
1205.
| 1568 Yo vejayantapāsāde, |
| sakkaṃ so paripucchati; |
| Api āvuso jānāsi, |
| taṇhakkhayavimuttiyo; |
| Tassa sakko viyākāsi, |
| pañhaṃ puṭṭho yathātathaṃ”. |
1206.
| 1569 “Yo etamabhijānāti, |
| …pe… |
| kaṇha dukkhaṃ nigacchasi. |
1207.
| 1570 Yo brahmānaṃ paripucchati, |
| Sudhammāyaṃ ṭhito sabhaṃ; |
| Ajjāpi tyāvuso sā diṭṭhi, |
| Yā te diṭṭhi pure ahu; |
| Passasi vītivattantaṃ, |
| Brahmaloke pabhassaraṃ. |
1208.
| 1571 Tassa brahmā viyākāsi, |
| pañhaṃ puṭṭho yathātathaṃ; |
| Na me mārisa sā diṭṭhi, |
| yā me diṭṭhi pure ahu. |
1209.
| 1572 Passāmi vītivattantaṃ, |
| brahmaloke pabhassaraṃ; |
| Sohaṃ ajja kathaṃ vajjaṃ, |
| ahaṃ niccomhi sassato”. |
1210.
| 1573 “Yo etamabhijānāti, |
| …pe… |
| kaṇha dukkhaṃ nigacchasi. |
1211.
| 1574 Yo mahāneruno kūṭaṃ, |
| vimokkhena aphassayi; |
| Vanaṃ pubbavidehānaṃ, |
| ye ca bhūmisayā narā. |
1212.
| 1575 Yo etamabhijānāti, |
| bhikkhu buddhassa sāvako; |
| Tādisaṃ bhikkhumāsajja, |
| kaṇha dukkhaṃ nigacchasi. |
1213.
| 1576 Na ve aggi cetayati, |
| ahaṃ bālaṃ ḍahāmīti; |
| Bālova jalitaṃ aggiṃ, |
| āsajja naṃ paḍayhati. |
1214.
| 1577 Evamevaṃ tuvaṃ māra, |
| āsajja naṃ tathāgataṃ; |
| Sayaṃ ḍahissasi attānaṃ, |
| bālo aggiṃva samphusaṃ. |
1215.
| 1578 Apuññaṃ pasavī māro, |
| āsajja naṃ tathāgataṃ; |
| Kiṃ nu maññasi pāpima, |
| na me pāpaṃ vipaccati. |
1216.
| 1579 Karato te cīyate pāpaṃ, |
| cirarattāya antaka; |
| Māra nibbinda buddhamhā, |
| āsaṃ mākāsi bhikkhusu”. |
1217.
| 1580 “Iti māraṃ atajjesi, |
| bhikkhu bhesakaḷāvane; |
| Tato so dummano yakkho, |
| tatthevantaradhāyathā”ti. |
1581 Itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthāti.
1582 Saṭṭhinipāto niṭṭhito.
1583 Tatruddānaṃ
| 1584 Saṭṭhikamhi nipātamhi, |
| moggallāno mahiddhiko; |
| Ekova theragāthāyo, |
| aṭṭhasaṭṭhi bhavanti tāti. |