-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.5.9 Sandhitattheragāthā
Dukanipāta
Pañcamavagga
Sandhitattheragāthā
217.
| 426 “Assatthe haritobhāse, |
| saṃvirūḷhamhi pādape; |
| Ekaṃ buddhagataṃ saññaṃ, |
| alabhitthaṃ patissato. |
218.
| 427 Ekatiṃse ito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Tassā saññāya vāhasā, |
| patto me āsavakkhayo”ti. |
428
… Sandhito thero… .
Vaggo pañcamo.
429 Tassuddānaṃ
| 430 Kumārakassapo thero, |
| dhammapālo ca brahmāli; |
| Mogharājā visākho ca, |
| cūḷako ca anūpamo; |
| Vajjito sandhito thero, |
| kilesarajavāhanoti. |
431 Dukanipāto niṭṭhito.
432 Tatruddānaṃ
| 433 Gāthādukanipātamhi, |
| navuti ceva aṭṭha ca; |
| Therā ekūnapaññāsaṃ, |
| bhāsitā nayakovidāti. |