-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.4.2 Sivakattheragāthā
Dukanipāta
Catutthavagga
Sivakattheragāthā
183.
| 373 “Aniccāni gahakāni, |
| tattha tattha punappunaṃ; |
| Gahakāraṃ gavesanto, |
| dukkhā jāti punappunaṃ. |
184.
| 374 Gahakāraka diṭṭhosi, |
| puna gehaṃ na kāhasi; |
| Sabbā te phāsukā bhaggā, |
| thūṇikā ca vidālitā; |
| Vimariyādikataṃ cittaṃ, |
| idheva vidhamissatī”ti. |
375 … Sivako thero… .