-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.3.5 Vītasokattheragāthā
Dukanipāta
Tatiyavagga
Vītasokattheragāthā
169.
| 350 “Kese me olikhissanti, |
| kappako upasaṅkami; |
| Tato ādāsamādāya, |
| sarīraṃ paccavekkhisaṃ. |
170.
| 351 Tuccho kāyo adissittha, |
| andhakāro tamo byagā; |
| Sabbe coḷā samucchinnā, |
| natthi dāni punabbhavo”ti. |
352 … Vītasoko thero… .