-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.3.10 Kaṇhadinnattheragāthā
Dukanipāta
Tatiyavagga
Kaṇhadinnattheragāthā
179.
| 365 “Upāsitā sappurisā, |
| sutā dhammā abhiṇhaso; |
| Sutvāna paṭipajjissaṃ, |
| añjasaṃ amatogadhaṃ. |
180.
| 366 Bhavarāgahatassa me sato, |
| Bhavarāgo puna me na vijjati; |
| Na cāhu na ca me bhavissati, |
| Na ca me etarahi vijjatī”ti. |
367
… Kaṇhadinno thero… .
Vaggo tatiyo.
368 Tassuddānaṃ
| 369 Uttaro bhaddajitthero, |
| sobhito valliyo isi; |
| Vītasoko ca yo thero, |
| puṇṇamāso ca nandako; |
| Bharato bhāradvājo ca, |
| kaṇhadinno mahāmunīti. |