-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.6 Mahākāḷattheragāthā
Dukanipāta
Dutiyavagga
Mahākāḷattheragāthā
151.
| 321 “Kāḷī itthī brahatī dhaṅkarūpā, |
| Satthiñca bhetvā aparañca satthiṃ; |
| Bāhañca bhetvā aparañca bāhaṃ, |
| Sīsañca bhetvā dadhithālakaṃva; |
| Esā nisinnā abhisandahitvā. |
152.
| 322 Yo ve avidvā upadhiṃ karoti, |
| Punappunaṃ dukkhamupeti mando; |
| Tasmā pajānaṃ upadhiṃ na kayirā, |
| Māhaṃ puna bhinnasiro sayissan”ti. |
323 … Mahākāḷo thero… .