-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.1 Mahācundattheragāthā
Dukanipāta
Dutiyavagga
Mahācundattheragāthā
141.
| 306 “Sussūsā sutavaddhanī, |
| sutaṃ paññāya vaddhanaṃ; |
| Paññāya atthaṃ jānāti, |
| ñāto attho sukhāvaho. |
142.
| 307 Sevetha pantāni senāsanāni, |
| Careyya saṃyojanavippamokkhaṃ; |
| Sace ratiṃ nādhigaccheyya tattha, |
| Saṃghe vase rakkhitatto satimā”ti. |
308 … Mahācundo thero… .