-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.8 Surādhattheragāthā
Dukanipāta
Paṭhamavagga
Surādhattheragāthā
135.
| 295 “Khīṇā hi mayhaṃ jāti, |
| vusitaṃ jinasāsanaṃ; |
| Pahīno jālasaṅkhāto, |
| bhavanetti samūhatā. |
136.
| 296 Yassatthāya pabbajito, |
| agārasmānagāriyaṃ; |
| So me attho anuppatto, |
| sabbasaṃyojanakkhayo”ti. |
297 … Surādho thero… .