-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.10 Vasabhattheragāthā
Dukanipāta
Paṭhamavagga
Vasabhattheragāthā
139.
| 301 “Pubbe hanati attānaṃ, |
| pacchā hanati so pare; |
| Suhataṃ hanti attānaṃ, |
| vītaṃseneva pakkhimā. |
140.
| 302 Na brāhmaṇo bahivaṇṇo, |
| anto vaṇṇo hi brāhmaṇo; |
| Yasmiṃ pāpāni kammāni, |
| sa ve kaṇho sujampatī”ti. |
303
… Vasabho thero… .
Vaggo paṭhamo.
304 Tassuddānaṃ
| 305 Uttaro ceva piṇḍolo, |
| valliyo tīriyo isi; |
| Ajino ca meḷajino, |
| rādho surādho gotamo; |
| Vasabhena ime honti, |
| dasa therā mahiddhikāti. |