-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.1.1 Tālapuṭattheragāthā
Paññāsanipāta
Paṭhamavagga
Tālapuṭattheragāthā
1094.
| 1453 “Kadā nuhaṃ pabbatakandarāsu, |
| Ekākiyo addutiyo vihassaṃ; |
| Aniccato sabbabhavaṃ vipassaṃ, |
| Taṃ me idaṃ taṃ nu kadā bhavissati. |
1095.
| 1454 Kadā nuhaṃ bhinnapaṭandharo muni, |
| Kāsāvavattho amamo nirāso; |
| Rāgañca dosañca tatheva mohaṃ, |
| Hantvā sukhī pavanagato vihassaṃ. |
1096.
| 1455 Kadā aniccaṃ vadharoganīḷaṃ, |
| Kāyaṃ imaṃ maccujarāyupaddutaṃ; |
| Vipassamāno vītabhayo vihassaṃ, |
| Eko vane taṃ nu kadā bhavissati. |
1097.
| 1456 Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ, |
| Taṇhālataṃ bahuvidhānuvattaniṃ; |
| Paññāmayaṃ tikhiṇamasiṃ gahetvā, |
| Chetvā vase tampi kadā bhavissati. |
1098.
| 1457 Kadā nu paññāmayamuggatejaṃ, |
| Satthaṃ isīnaṃ sahasādiyitvā; |
| Māraṃ sasenaṃ sahasā bhañjissaṃ, |
| Sīhāsane taṃ nu kadā bhavissati. |
1099.
| 1458 Kadā nuhaṃ sabbhi samāgamesu, |
| Diṭṭho bhave dhammagarūhi tādibhi; |
| Yāthāvadassīhi jitindriyehi, |
| Padhāniyo taṃ nu kadā bhavissati. |
1100.
| 1459 Kadā nu maṃ tandi khudā pipāsā, |
| Vātātapā kīṭasarīsapā vā; |
| Na bādhayissanti na taṃ giribbaje, |
| Atthatthiyaṃ taṃ nu kadā bhavissati. |
1101.
| 1460 Kadā nu kho yaṃ viditaṃ mahesinā, |
| Cattāri saccāni sududdasāni; |
| Samāhitatto satimā agacchaṃ, |
| Paññāya taṃ taṃ nu kadā bhavissati. |
1102.
| 1461 Kadā nu rūpe amite ca sadde, |
| Gandhe rase phusitabbe ca dhamme; |
| Ādittatohaṃ samathehi yutto, |
| Paññāya dacchaṃ tadidaṃ kadā me. |
1103.
| 1462 Kadā nuhaṃ dubbacanena vutto, |
| Tato nimittaṃ vimano na hessaṃ; |
| Atho pasatthopi tato nimittaṃ, |
| Tuṭṭho na hessaṃ tadidaṃ kadā me. |
1104.
| 1463 Kadā nu kaṭṭhe ca tiṇe latā ca, |
| Khandhe imehaṃ amite ca dhamme; |
| Ajjhattikāneva ca bāhirāni ca, |
| Samaṃ tuleyyaṃ tadidaṃ kadā me. |
1105.
| 1464 Kadā nu maṃ pāvusakālamegho, |
| Navena toyena sacīvaraṃ vane; |
| Isippayātamhi pathe vajantaṃ, |
| Ovassate taṃ nu kadā bhavissati. |
1106.
| 1465 Kadā mayūrassa sikhaṇḍino vane, |
| Dijassa sutvā girigabbhare rutaṃ; |
| Paccuṭṭhahitvā amatassa pattiyā, |
| Sañcintaye taṃ nu kadā bhavissati. |
1107.
| 1466 Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ, |
| Pātālakhittaṃ vaḷavāmukhañca; |
| Asajjamāno patareyyamiddhiyā, |
| Vibhiṃsanaṃ taṃ nu kadā bhavissati. |
1108.
| 1467 Kadā nu nāgova asaṅgacārī, |
| Padālaye kāmaguṇesu chandaṃ; |
| Nibbajjayaṃ sabbasubhaṃ nimittaṃ, |
| Jhāne yuto taṃ nu kadā bhavissati. |
1109.
| 1468 Kadā iṇaṭṭova daliddako nidhiṃ, |
| Ārādhayitvā dhanikehi pīḷito; |
| Tuṭṭho bhavissaṃ adhigamma sāsanaṃ, |
| Mahesino taṃ nu kadā bhavissati. |
1110.
| 1469 Bahūni vassāni tayāmhi yācito, |
| ‘Agāravāsena alaṃ nu te idaṃ’; |
| Taṃ dāni maṃ pabbajitaṃ samānaṃ, |
| Kiṃkāraṇā citta tuvaṃ na yuñjasi. |
1111.
| 1470 Nanu ahaṃ citta tayāmhi yācito, |
| ‘Giribbaje citrachadā vihaṅgamā’; |
| Mahindaghosatthanitābhigajjino, |
| Te taṃ ramessanti vanamhi jhāyinaṃ. |
1112.
| 1471 Kulamhi mitte ca piye ca ñātake, |
| Khiḍḍāratiṃ kāmaguṇañca loke; |
| Sabbaṃ pahāya imamajjhupāgato, |
| Athopi tvaṃ citta na mayha tussasi. |
1113.
| 1472 Mameva etaṃ na hi tvaṃ paresaṃ, |
| Sannāhakāle paridevitena kiṃ; |
| Sabbaṃ idaṃ calamiti pekkhamāno, |
| Abhinikkhamiṃ amatapadaṃ jigīsaṃ. |
1114.
| 1473 Suyuttavādī dvipadānamuttamo, |
| Mahābhisakko naradammasārathi; |
| ‘Cittaṃ calaṃ makkaṭasannibhaṃ iti, |
| Avītarāgena sudunnivārayaṃ’. |
1115.
| 1474 Kāmā hi citrā madhurā manoramā, |
| Aviddasū yattha sitā puthujjanā; |
| Te dukkhamicchanti punabbhavesino, |
| Cittena nītā niraye nirākatā. |
1116.
| 1475 ‘Mayūrakoñcābhirutamhi kānane, |
| Dīpīhi byagghehi purakkhato vasaṃ; |
| Kāye apekkhaṃ jaha mā virādhaya’, |
| Itissu maṃ citta pure niyuñjasi. |
1117.
| 1476 ‘Bhāvehi jhānāni ca indriyāni ca, |
| Balāni bojjhaṅgasamādhibhāvanā; |
| Tisso ca vijjā phusa buddhasāsane’, |
| Itissu maṃ citta pure niyuñjasi. |
1118.
| 1477 ‘Bhāvehi maggaṃ amatassa pattiyā, |
| Niyyānikaṃ sabbadukhakkhayogadhaṃ; |
| Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ’, |
| Itissu maṃ citta pure niyuñjasi. |
1119.
| 1478 ‘Dukkhanti khandhe paṭipassa yoniso, |
| Yato ca dukkhaṃ samudeti taṃ jaha; |
| Idheva dukkhassa karohi antaṃ’, |
| Itissu maṃ citta pure niyuñjasi. |
1120.
| 1479 ‘Aniccaṃ dukkhanti vipassa yoniso, |
| Suññaṃ anattāti aghaṃ vadhanti ca; |
| Manovicāre uparundha cetaso’, |
| Itissu maṃ citta pure niyuñjasi. |
1121.
| 1480 ‘Muṇḍo virūpo abhisāpamāgato, |
| Kapālahatthova kulesu bhikkhasu; |
| Yuñjassu satthuvacane mahesino’, |
| Itissu maṃ citta pure niyuñjasi. |
1122.
| 1481 ‘Susaṃvutatto visikhantare caraṃ, |
| Kulesu kāmesu asaṅgamānaso; |
| Cando yathā dosinapuṇṇamāsiyā’, |
| Itissu maṃ citta pure niyuñjasi. |
1123.
| 1482 ‘Āraññiko hohi ca piṇḍapātiko, |
| Sosāniko hohi ca paṃsukūliko; |
| Nesajjiko hohi sadā dhute rato’, |
| Itissu maṃ citta pure niyuñjasi. |
1124.
| 1483 Ropetva rukkhāni yathā phalesī, |
| Mūle taruṃ chettu tameva icchasi; |
| Tathūpamaṃ cittamidaṃ karosi, |
| Yaṃ maṃ aniccamhi cale niyuñjasi. |
1125.
| 1484 Arūpa dūraṅgama ekacāri, |
| Na te karissaṃ vacanaṃ idānihaṃ; |
| Dukkhā hi kāmā kaṭukā mahabbhayā, |
| Nibbānamevābhimano carissaṃ. |
1126.
| 1485 Nāhaṃ alakkhyā ahirikkatāya vā, |
| Na cittahetū na ca dūrakantanā; |
| Ājīvahetū ca ahaṃ na nikkhamiṃ, |
| Kato ca te citta paṭissavo mayā. |
1127.
| 1486 ‘Appicchatā sappurisehi vaṇṇitā, |
| Makkhappahānaṃ vupasamo dukhassa’; |
| Itissu maṃ citta tadā niyuñjasi, |
| Idāni tvaṃ gacchasi pubbaciṇṇaṃ. |
1128.
| 1487 Taṇhā avijjā ca piyāpiyañca, |
| Subhāni rūpāni sukhā ca vedanā; |
| Manāpiyā kāmaguṇā ca vantā, |
| Vante ahaṃ āvamituṃ na ussahe. |
1129.
| 1488 Sabbattha te citta vaco kataṃ mayā, |
| Bahūsu jātīsu na mesi kopito; |
| Ajjhattasambhavo kataññutāya te, |
| Dukkhe ciraṃ saṃsaritaṃ tayā kate. |
1130.
| 1489 Tvaññeva no citta karosi brāhmaṇo, |
| Tvaṃ khattiyo rājadasī karosi; |
| Vessā ca suddā ca bhavāma ekadā, |
| Devattanaṃ vāpi taveva vāhasā. |
1131.
| 1490 Taveva hetū asurā bhavāmase, |
| Tvaṃmūlakaṃ nerayikā bhavāmase; |
| Atho tiracchānagatāpi ekadā, |
| Petattanaṃ vāpi taveva vāhasā. |
1132.
| 1491 Nanu dubbhissasi maṃ punappunaṃ, |
| Muhuṃ muhuṃ cāraṇikaṃva dassayaṃ; |
| Ummattakeneva mayā palobhasi, |
| Kiñcāpi te citta virādhitaṃ mayā. |
1133.
| 1492 Idaṃ pure cittamacāri cārikaṃ, |
| Yenicchakaṃ yatthakāmaṃ yathāsukhaṃ; |
| Tadajjahaṃ niggahessāmi yoniso, |
| Hatthippabhinnaṃ viya aṅkusaggaho. |
1134.
| 1493 Satthā ca me lokamimaṃ adhiṭṭhahi, |
| Aniccato addhuvato asārato; |
| Pakkhanda maṃ citta jinassa sāsane, |
| Tārehi oghā mahatā suduttarā. |
1135.
| 1494 Na te idaṃ citta yathā purāṇakaṃ, |
| Nāhaṃ alaṃ tuyha vase nivattituṃ; |
| Mahesino pabbajitomhi sāsane, |
| Na mādisā honti vināsadhārino. |
1136.
| 1495 Nagā samuddā saritā vasundharā, |
| Disā catasso vidisā adho divā; |
| Sabbe aniccā tibhavā upaddutā, |
| Kuhiṃ gato citta sukhaṃ ramissasi. |
1137.
| 1496 Dhitipparaṃ kiṃ mama citta kāhisi, |
| Na te alaṃ citta vasānuvattako; |
| Na jātu bhastaṃ ubhatomukhaṃ chupe, |
| Dhiratthu pūraṃ nava sotasandaniṃ. |
1138.
| 1497 Varāhaeṇeyyavigāḷhasevite, |
| Pabbhārakuṭṭe pakateva sundare; |
| Navambunā pāvusasitthakānane, |
| Tahiṃ guhāgehagato ramissasi. |
1139.
| 1498 Sunīlagīvā susikhā supekhunā, |
| Sucittapattacchadanā vihaṅgamā; |
| Sumañjughosatthanitābhigajjino, |
| Te taṃ ramessanti vanamhi jhāyinaṃ. |
1140.
| 1499 Vuṭṭhamhi deve caturaṅgule tiṇe, |
| Sampupphite meghanibhamhi kānane; |
| Nagantare viṭapisamo sayissaṃ, |
| Taṃ me mudū hehiti tūlasannibhaṃ. |
1141.
| 1500 Tathā tu kassāmi yathāpi issaro, |
| Yaṃ labbhati tenapi hotu me alaṃ; |
| Na tāhaṃ kassāmi yathā atandito, |
| Biḷārabhastaṃva yathā sumadditaṃ. |
1142.
| 1501 Tathā tu kassāmi yathāpi issaro, |
| Yaṃ labbhati tenapi hotu me alaṃ; |
| Viriyena taṃ mayha vasānayissaṃ, |
| Gajaṃva mattaṃ kusalaṅkusaggaho. |
1143.
| 1502 Tayā sudantena avaṭṭhitena hi, |
| Hayena yoggācariyova ujjunā; |
| Pahomi maggaṃ paṭipajjituṃ sivaṃ, |
| Cittānurakkhīhi sadā nisevitaṃ. |
1144.
| 1503 Ārammaṇe taṃ balasā nibandhisaṃ, |
| Nāgaṃva thambhamhi daḷhāya rajjuyā; |
| Taṃ me suguttaṃ satiyā subhāvitaṃ, |
| Anissitaṃ sabbabhavesu hehisi. |
1145.
| 1504 Paññāya chetvā vipathānusārinaṃ, |
| Yogena niggayha pathe nivesiya; |
| Disvā samudayaṃ vibhavañca sambhavaṃ, |
| Dāyādako hehisi aggavādino. |
1146.
| 1505 Catubbipallāsavasaṃ adhiṭṭhitaṃ, |
| Gāmaṇḍalaṃva parinesi citta maṃ; |
| Nanu saṃyojanabandhanacchidaṃ, |
| Saṃsevase kāruṇikaṃ mahāmuniṃ. |
1147.
| 1506 Migo yathā seri sucittakānane, |
| Rammaṃ giriṃ pāvusaabbhamāliniṃ; |
| Anākule tattha nage ramissaṃ, |
| Asaṃsayaṃ citta parā bhavissasi. |
1148.
| 1507 Ye tuyha chandena vasena vattino, |
| Narā ca nārī ca anubhonti yaṃ sukhaṃ; |
| Aviddasū māravasānuvattino, |
| Bhavābhinandī tava citta sāvakā”ti. |
1508 … Tālapuṭo thero… .
1509 Paññāsanipāto niṭṭhito.
1510 Tatruddānaṃ
| 1511 Paññāsamhi nipātamhi, |
| eko tālapuṭo suci; |
| Gāthāyo tattha paññāsa, |
| puna pañca ca uttarīti. |