-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.1.1 Mahākassapattheragāthā
Cattālīsanipāta
Paṭhamavagga
Mahākassapattheragāthā
1054.
| 1409 “Na gaṇena purakkhato care, |
| Vimano hoti samādhi dullabho; |
| Nānājanasaṅgaho dukho, |
| Iti disvāna gaṇaṃ na rocaye. |
1055.
| 1410 Na kulāni upabbaje muni, |
| Vimano hoti samādhi dullabho; |
| So ussukko rasānugiddho, |
| Atthaṃ riñcati yo sukhāvaho. |
1056.
| 1411 Paṅkoti hi naṃ avedayuṃ, |
| Yāyaṃ vandanapūjanā kulesu; |
| Sukhumaṃ sallaṃ durubbahaṃ, |
| Sakkāro kāpurisena dujjaho. |
1057.
| 1412 Senāsanamhā oruyha, |
| nagaraṃ piṇḍāya pāvisiṃ; |
| Bhuñjantaṃ purisaṃ kuṭṭhiṃ, |
| sakkaccaṃ taṃ upaṭṭhahiṃ. |
1058.
| 1413 So me pakkena hatthena, |
| ālopaṃ upanāmayi; |
| Ālopaṃ pakkhipantassa, |
| aṅguli cettha chijjatha. |
1059.
| 1414 Kuṭṭamūlañca nissāya, |
| ālopaṃ taṃ abhuñjisaṃ; |
| Bhuñjamāne vā bhutte vā, |
| jegucchaṃ me na vijjati. |
1060.
| 1415 Uttiṭṭhapiṇḍo āhāro, |
| pūtimuttañca osadhaṃ; |
| Senāsanaṃ rukkhamūlaṃ, |
| paṃsukūlañca cīvaraṃ; |
| Yassete abhisambhutvā, |
| sa ve cātuddiso naro. |
1061.
| 1416 Yattha eke vihaññanti, |
| āruhantā siluccayaṃ; |
| Tassa buddhassa dāyādo, |
| sampajāno patissato; |
| Iddhibalenupatthaddho, |
| kassapo abhirūhati. |
1062.
| 1417 Piṇḍapātapaṭikkanto, |
| selamāruyha kassapo; |
| Jhāyati anupādāno, |
| pahīnabhayabheravo. |
1063.
| 1418 Piṇḍapātapaṭikkanto, |
| selamāruyha kassapo; |
| Jhāyati anupādāno, |
| ḍayhamānesu nibbuto. |
1064.
| 1419 Piṇḍapātapaṭikkanto, |
| selamāruyha kassapo; |
| Jhāyati anupādāno, |
| katakicco anāsavo. |
1065.
| 1420 Karerimālāvitatā, |
| bhūmibhāgā manoramā; |
| Kuñjarābhirudā rammā, |
| te selā ramayanti maṃ. |
1066.
| 1421 Nīlabbhavaṇṇā rucirā, |
| vārisītā sucindharā; |
| Indagopakasañchannā, |
| te selā ramayanti maṃ. |
1067.
| 1422 Nīlabbhakūṭasadisā, |
| kūṭāgāravarūpamā; |
| Vāraṇābhirudā rammā, |
| te selā ramayanti maṃ. |
1068.
| 1423 Abhivuṭṭhā rammatalā, |
| nagā isibhi sevitā; |
| Abbhunnaditā sikhīhi, |
| te selā ramayanti maṃ. |
1069.
| 1424 Alaṃ jhāyitukāmassa, |
| pahitattassa me sato; |
| Alaṃ me atthakāmassa, |
| pahitattassa bhikkhuno. |
1070.
| 1425 Alaṃ me phāsukāmassa, |
| pahitattassa bhikkhuno; |
| Alaṃ me yogakāmassa, |
| pahitattassa tādino. |
1071.
| 1426 Umāpupphena samānā, |
| gaganāvabbhachāditā; |
| Nānādijagaṇākiṇṇā, |
| te selā ramayanti maṃ. |
1072.
| 1427 Anākiṇṇā gahaṭṭhehi, |
| migasaṅghanisevitā; |
| Nānādijagaṇākiṇṇā, |
| te selā ramayanti maṃ. |
1073.
| 1428 Acchodikā puthusilā, |
| gonaṅgulamigāyutā; |
| Ambusevālasañchannā, |
| te selā ramayanti maṃ. |
1074.
| 1429 Na pañcaṅgikena turiyena, |
| Rati me hoti tādisī; |
| Yathā ekaggacittassa, |
| Sammā dhammaṃ vipassato. |
1075.
| 1430 Kammaṃ bahukaṃ na kāraye, |
| Parivajjeyya janaṃ na uyyame; |
| Ussukko so rasānugiddho, |
| Atthaṃ riñcati yo sukhāvaho. |
1076.
| 1431 Kammaṃ bahukaṃ na kāraye, |
| Parivajjeyya anattaneyyametaṃ; |
| Kicchati kāyo kilamati, |
| Dukkhito so samathaṃ na vindati. |
1077.
| 1432 Oṭṭhappahatamattena, |
| attānampi na passati; |
| Patthaddhagīvo carati, |
| ahaṃ seyyoti maññati. |
1078.
| 1433 Aseyyo seyyasamānaṃ, |
| bālo maññati attānaṃ; |
| Na taṃ viññū pasaṃsanti, |
| patthaddhamānasaṃ naraṃ. |
1079.
| 1434 Yo ca seyyohamasmīti, |
| nāhaṃ seyyoti vā pana; |
| Hīno taṃsadiso vāti, |
| vidhāsu na vikampati. |
1080.
| 1435 Paññavantaṃ tathā tādiṃ, |
| sīlesu susamāhitaṃ; |
| Cetosamathamanuttaṃ, |
| tañce viññū pasaṃsare. |
1081.
| 1436 Yassa sabrahmacārīsu, |
| gāravo nūpalabbhati; |
| Ārakā hoti saddhammā, |
| nabhato puthavī yathā. |
1082.
| 1437 Yesañca hiriottappaṃ, |
| sadā sammā upaṭṭhitaṃ; |
| Virūḷhabrahmacariyā te, |
| tesaṃ khīṇā punabbhavā. |
1083.
| 1438 Uddhato capalo bhikkhu, |
| paṃsukūlena pāruto; |
| Kapīva sīhacammena, |
| na so tenupasobhati. |
1084.
| 1439 Anuddhato acapalo, |
| nipako saṃvutindriyo; |
| Sobhati paṃsukūlena, |
| sīhova girigabbhare. |
1085.
| 1440 Ete sambahulā devā, |
| iddhimanto yasassino; |
| Dasadevasahassāni, |
| sabbe te brahmakāyikā. |
1086.
| 1441 Dhammasenāpatiṃ vīraṃ, |
| mahājhāyiṃ samāhitaṃ; |
| Sāriputtaṃ namassantā, |
| tiṭṭhanti pañjalīkatā. |
1087.
| 1442 ‘Namo te purisājañña, |
| namo te purisuttama; |
| Yassa te nābhijānāma, |
| yampi nissāya jhāyati. |
1088.
| 1443 Accheraṃ vata buddhānaṃ, |
| gambhīro gocaro sako; |
| Ye mayaṃ nābhijānāma, |
| vālavedhisamāgatā’. |
1089.
| 1444 Taṃ tathā devakāyehi, |
| pūjitaṃ pūjanārahaṃ; |
| Sāriputtaṃ tadā disvā, |
| kappinassa sitaṃ ahu. |
1090.
| 1445 Yāvatā buddhakhettamhi, |
| ṭhapayitvā mahāmuniṃ; |
| Dhutaguṇe visiṭṭhohaṃ, |
| sadiso me na vijjati. |
1091.
| 1446 Pariciṇṇo mayā satthā, |
| kataṃ buddhassa sāsanaṃ; |
| Ohito garuko bhāro, |
| natthi dāni punabbhavo. |
1092.
| 1447 Na cīvare na sayane, |
| bhojane nupalimpati; |
| Gotamo anappameyyo, |
| muḷālapupphaṃ vimalaṃva; |
| Ambunā nekkhammaninno, |
| tibhavābhinissaṭo. |
1093.
| 1448 Satipaṭṭhānagīvo so, |
| saddhāhattho mahāmuni; |
| Paññāsīso mahāñāṇī, |
| sadā carati nibbuto”ti. |
1449 … Mahākassapo thero… .
1450 Cattālīsanipāto niṭṭhito.
1451 Tatruddānaṃ
| 1452 Cattālīsanipātamhi, |
| mahākassapasavhayo; |
| Ekova thero gāthāyo, |
| cattālīsa duvepi cāti. |