-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1.10 Pārāpariyattheragāthā
Vīsatinipāta
Paṭhamavagga
Pārāpariyattheragāthā
920.
| 1265 Samaṇassa ahu cintā, |
| pupphitamhi mahāvane; |
| Ekaggassa nisinnassa, |
| pavivittassa jhāyino. |
921.
| 1266 “Aññathā lokanāthamhi, |
| tiṭṭhante purisuttame; |
| Iriyaṃ āsi bhikkhūnaṃ, |
| aññathā dāni dissati. |
922.
| 1267 Sītavātaparittāṇaṃ, |
| hirikopīnachādanaṃ; |
| Mattaṭṭhiyaṃ abhuñjiṃsu, |
| santuṭṭhā itarītare. |
923.
| 1268 Paṇītaṃ yadi vā lūkhaṃ, |
| appaṃ vā yadi vā bahuṃ; |
| Yāpanatthaṃ abhuñjiṃsu, |
| agiddhā nādhimucchitā. |
924.
| 1269 Jīvitānaṃ parikkhāre, |
| bhesajje atha paccaye; |
| Na bāḷhaṃ ussukā āsuṃ, |
| yathā te āsavakkhaye. |
925.
| 1270 Araññe rukkhamūlesu, |
| kandarāsu guhāsu ca; |
| Vivekamanubrūhantā, |
| vihaṃsu tapparāyaṇā. |
926.
| 1271 Nīcā niviṭṭhā subharā, |
| mudū atthaddhamānasā; |
| Abyāsekā amukharā, |
| atthacintā vasānugā. |
927.
| 1272 Tato pāsādikaṃ āsi, |
| gataṃ bhuttaṃ nisevitaṃ; |
| Siniddhā teladhārāva, |
| ahosi iriyāpatho. |
928.
| 1273 Sabbāsavaparikkhīṇā, |
| mahājhāyī mahāhitā; |
| Nibbutā dāni te therā, |
| parittā dāni tādisā. |
929.
| 1274 Kusalānañca dhammānaṃ, |
| paññāya ca parikkhayā; |
| Sabbākāravarūpetaṃ, |
| lujjate jinasāsanaṃ. |
930.
| 1275 Pāpakānañca dhammānaṃ, |
| kilesānañca yo utu; |
| Upaṭṭhitā vivekāya, |
| ye ca saddhammasesakā. |
931.
| 1276 Te kilesā pavaḍḍhantā, |
| āvisanti bahuṃ janaṃ; |
| Kīḷanti maññe bālehi, |
| ummattehiva rakkhasā. |
932.
| 1277 Kilesehābhibhūtā te, |
| tena tena vidhāvitā; |
| Narā kilesavatthūsu, |
| sasaṅgāmeva ghosite. |
933.
| 1278 Pariccajitvā saddhammaṃ, |
| aññamaññehi bhaṇḍare; |
| Diṭṭhigatāni anventā, |
| idaṃ seyyoti maññare. |
934.
| 1279 Dhanañca puttaṃ bhariyañca, |
| chaḍḍayitvāna niggatā; |
| Kaṭacchubhikkhahetūpi, |
| akicchāni nisevare. |
935.
| 1280 Udarāvadehakaṃ bhutvā, |
| sayantuttānaseyyakā; |
| Kathaṃ vattenti paṭibuddhā, |
| yā kathā satthugarahitā. |
936.
| 1281 Sabbakārukasippāni, |
| cittiṃ katvāna sikkhare; |
| Avūpasantā ajjhattaṃ, |
| sāmaññatthotiacchati. |
937.
| 1282 Mattikaṃ telacuṇṇañca, |
| udakāsanabhojanaṃ; |
| Gihīnaṃ upanāmenti, |
| ākaṅkhantā bahuttaraṃ. |
938.
| 1283 Dantaponaṃ kapitthañca, |
| pupphaṃ khādaniyāni ca; |
| Piṇḍapāte ca sampanne, |
| ambe āmalakāni ca. |
939.
| 1284 Bhesajjesu yathā vejjā, |
| kiccākicce yathā gihī; |
| Gaṇikāva vibhūsāyaṃ, |
| issare khattiyā yathā. |
940.
| 1285 Nekatikā vañcanikā, |
| kūṭasakkhī apāṭukā; |
| Bahūhi parikappehi, |
| āmisaṃ paribhuñjare. |
941.
| 1286 Lesakappe pariyāye, |
| parikappenudhāvitā; |
| Jīvikatthā upāyena, |
| saṅkaḍḍhanti bahuṃ dhanaṃ. |
942.
| 1287 Upaṭṭhāpenti parisaṃ, |
| kammato no ca dhammato; |
| Dhammaṃ paresaṃ desenti, |
| lābhato no ca atthato. |
943.
| 1288 Saṃghalābhassa bhaṇḍanti, |
| saṃghato paribāhirā; |
| Paralābhopajīvantā, |
| ahirīkā na lajjare. |
944.
| 1289 Nānuyuttā tathā eke, |
| muṇḍā saṅghāṭipārutā; |
| Sambhāvanaṃyevicchanti, |
| lābhasakkāramucchitā. |
945.
| 1290 Evaṃ nānappayātamhi, |
| na dāni sukaraṃ tathā; |
| Aphusitaṃ vā phusituṃ, |
| phusitaṃ vānurakkhituṃ. |
946.
| 1291 Yathā kaṇṭakaṭṭhānamhi, |
| careyya anupāhano; |
| Satiṃ upaṭṭhapetvāna, |
| evaṃ gāme munī care. |
947.
| 1292 Saritvā pubbake yogī, |
| tesaṃ vattamanussaraṃ; |
| Kiñcāpi pacchimo kālo, |
| phuseyya amataṃ padaṃ. |
948.
| 1293 Idaṃ vatvā sālavane, |
| samaṇo bhāvitindriyo; |
| Brāhmaṇo parinibbāyī, |
| isi khīṇapunabbhavo”ti. |
1294 … Pārāpariyo thero… .
1295 Vīsatinipāto niṭṭhito.
1296 Tatruddānaṃ
| 1297 Adhimutto pārāpariyo, |
| telakāni raṭṭhapālo; |
| Mālukyaselo bhaddiyo, |
| aṅguli dibbacakkhuko; |
| Pārāpariyo dasete, |
| vīsamhi parikittitā; |
| Gāthāyo dve satā honti, |
| pañcatālīsa uttarinti. |