-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.1.1 Soṇakoḷivisattheragāthā
Terasanipāta
Paṭhamavagga
Soṇakoḷivisattheragāthā
632.
| 954 “Yāhu raṭṭhe samukkaṭṭho, |
| rañño aṅgassa paddhagū; |
| Svajja dhammesu ukkaṭṭho, |
| soṇo dukkhassa pāragū. |
633.
| 955 Pañca chinde pañca jahe, |
| pañca cuttari bhāvaye; |
| Pañcasaṅgātigo bhikkhu, |
| oghatiṇṇoti vuccati. |
634.
| 956 Unnaḷassa pamattassa, |
| bāhirāsassa bhikkhuno; |
| Sīlaṃ samādhi paññā ca, |
| pāripūriṃ na gacchati. |
635.
| 957 Yañhi kiccaṃ apaviddhaṃ, |
| akiccaṃ pana karīyati; |
| Unnaḷānaṃ pamattānaṃ, |
| tesaṃ vaḍḍhanti āsavā. |
636.
| 958 Yesañca susamāraddhā, |
| niccaṃ kāyagatā sati; |
| Akiccaṃ te na sevanti, |
| kicce sātaccakārino; |
| Satānaṃ sampajānānaṃ, |
| atthaṃ gacchanti āsavā. |
637.
| 959 Ujumaggamhi akkhāte, |
| gacchatha mā nivattatha; |
| Attanā codayattānaṃ, |
| nibbānamabhihāraye. |
638.
| 960 Accāraddhamhi vīriyamhi, |
| satthā loke anuttaro; |
| Vīṇopamaṃ karitvā me, |
| dhammaṃ desesi cakkhumā; |
| Tassāhaṃ vacanaṃ sutvā, |
| vihāsiṃ sāsane rato. |
639.
| 961 Samathaṃ paṭipādesiṃ, |
| uttamatthassa pattiyā; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
640.
| 962 Nekkhamme adhimuttassa, |
| pavivekañca cetaso; |
| Abyāpajjādhimuttassa, |
| upādānakkhayassa ca. |
641.
| 963 Taṇhakkhayādhimuttassa, |
| asammohañca cetaso; |
| Disvā āyatanuppādaṃ, |
| sammā cittaṃ vimuccati. |
642.
| 964 Tassa sammā vimuttassa, |
| santacittassa bhikkhuno; |
| Katassa paṭicayo natthi, |
| karaṇīyaṃ na vijjati. |
643.
| 965 Selo yathā ekagghano, |
| vātena na samīrati; |
| Evaṃ rūpā rasā saddā, |
| gandhā phassā ca kevalā. |
644.
| 966 Iṭṭhā dhammā aniṭṭhā ca, |
| nappavedhenti tādino; |
| Ṭhitaṃ cittaṃ visaññuttaṃ, |
| vayañcassānupassatī”ti. |
967 … Soṇo koḷiviso thero… .
968 Terasanipāto niṭṭhito.
969 Tatruddānaṃ
| 970 Soṇo koḷiviso thero, |
| ekoyeva mahiddhiko; |
| Terasamhi nipātamhi, |
| gāthāyo cettha terasāti. |