-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.1.2 Sunītattheragāthā
Dvādasakanipāta
Paṭhamavagga
Sunītattheragāthā
620.
| 938 “Nīce kulamhi jātohaṃ, |
| daliddo appabhojano; |
| Hīnakammaṃ mamaṃ āsi, |
| ahosiṃ pupphachaḍḍako. |
621.
| 939 Jigucchito manussānaṃ, |
| paribhūto ca vambhito; |
| Nīcaṃ manaṃ karitvāna, |
| vandissaṃ bahukaṃ janaṃ. |
622.
| 940 Athaddasāsiṃ sambuddhaṃ, |
| bhikkhusaṃghapurakkhataṃ; |
| Pavisantaṃ mahāvīraṃ, |
| magadhānaṃ puruttamaṃ. |
623.
| 941 Nikkhipitvāna byābhaṅgiṃ, |
| vandituṃ upasaṅkamiṃ; |
| Mameva anukampāya, |
| aṭṭhāsi purisuttamo. |
624.
| 942 Vanditvā satthuno pāde, |
| ekamantaṃ ṭhito tadā; |
| Pabbajjaṃ ahamāyāciṃ, |
| sabbasattānamuttamaṃ. |
625.
| 943 Tato kāruṇiko satthā, |
| sabbalokānukampako; |
| ‘Ehi bhikkhū’ti maṃ āha, |
| sā me āsūpasampadā. |
626.
| 944 Sohaṃ eko araññasmiṃ, |
| viharanto atandito; |
| Akāsiṃ satthu vacanaṃ, |
| yathā maṃ ovadī jino. |
627.
| 945 Rattiyā paṭhamaṃ yāmaṃ, |
| Pubbajātimanussariṃ; |
| Rattiyā majjhimaṃ yāmaṃ, |
| Dibbacakkhuṃ visodhayiṃ; |
| Rattiyā pacchime yāme, |
| Tamokhandhaṃ padālayiṃ. |
628.
| 946 Tato ratyā vivasāne, |
| sūriyassuggamanaṃ pati; |
| Indo brahmā ca āgantvā, |
| maṃ namassiṃsu pañjalī. |
629.
| 947 ‘Namo te purisājañña, |
| namo te purisuttama; |
| Yassa te āsavā khīṇā, |
| dakkhiṇeyyosi mārisa’. |
630.
| 948 Tato disvāna maṃ satthā, |
| devasaṅghapurakkhataṃ; |
| Sitaṃ pātukaritvāna, |
| imamatthaṃ abhāsatha. |
631.
| 949 ‘Tapena brahmacariyena, |
| saṃyamena damena ca; |
| Etena brāhmaṇo hoti, |
| etaṃ brāhmaṇamuttaman’”ti. |
950 … Sunīto thero… .
951 Dvādasakanipāto niṭṭhito.
952 Tatruddānaṃ
| 953 Sīlavā ca sunīto ca, |
| therā dve te mahiddhikā; |
| Dvādasamhi nipātamhi, |
| gāthāyo catuvīsatīti. |