-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.1.1 Saṅkiccattheragāthā
Ekādasakanipāta
Paṭhamavagga
Saṅkiccattheragāthā
597.
| 910 “Kiṃ tavattho vane tāta, |
| ujjuhānova pāvuse; |
| Verambhā ramaṇīyā te, |
| paviveko hi jhāyinaṃ”. |
598.
| 911 “Yathā abbhāni verambho, |
| vāto nudati pāvuse; |
| Saññā me abhikiranti, |
| vivekapaṭisaññutā. |
599.
| 912 Apaṇḍaro aṇḍasambhavo, |
| Sīvathikāya niketacāriko; |
| Uppādayateva me satiṃ, |
| Sandehasmiṃ virāganissitaṃ. |
600.
| 913 Yañca aññe na rakkhanti, |
| yo ca aññe na rakkhati; |
| Sa ve bhikkhu sukhaṃ seti, |
| kāmesu anapekkhavā. |
601.
| 914 Acchodikā puthusilā, |
| gonaṅgulamigāyutā; |
| Ambusevālasañchannā, |
| te selā ramayanti maṃ. |
602.
| 915 Vasitaṃ me araññesu, |
| kandarāsu guhāsu ca; |
| Senāsanesu pantesu, |
| vāḷamiganisevite. |
603.
| 916 ‘Ime haññantu vajjhantu, |
| dukkhaṃ pappontu pāṇino’; |
| Saṅkappaṃ nābhijānāmi, |
| anariyaṃ dosasaṃhitaṃ. |
604.
| 917 Pariciṇṇo mayā satthā, |
| kataṃ buddhassa sāsanaṃ; |
| Ohito garuko bhāro, |
| bhavanetti samūhatā. |
605.
| 918 Yassa catthāya pabbajito, |
| agārasmānagāriyaṃ; |
| So me attho anuppatto, |
| sabbasaṃyojanakkhayo. |
606.
| 919 Nābhinandāmi maraṇaṃ, |
| nābhinandāmi jīvitaṃ; |
| Kālañca paṭikaṅkhāmi, |
| nibbisaṃ bhatako yathā. |
607.
| 920 Nābhinandāmi maraṇaṃ, |
| nābhinandāmi jīvitaṃ; |
| Kālañca paṭikaṅkhāmi, |
| sampajāno patissato”ti. |
921 … Saṅkicco thero… .
922 Ekādasakanipāto niṭṭhito.
923 Tatruddānaṃ
| 924 Saṅkiccathero ekova, |
| katakicco anāsavo; |
| Ekādasanipātamhi, |
| gāthā ekādaseva cāti. |