-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.8.10 Uggattheragāthā
Ekakanipāta
Aṭṭhamavagga
Uggattheragāthā
80.
| 179 “Yaṃ mayā pakataṃ kammaṃ, |
| appaṃ vā yadi vā bahuṃ; |
| Sabbametaṃ parikkhīṇaṃ, |
| natthi dāni punabbhavo”ti. |
180
… Uggo thero… .
Vaggo aṭṭhamo.
181 Tassuddānaṃ
| 182 Vacchapālo ca yo thero, |
| ātumo māṇavo isi; |
| Suyāmano susārado, |
| thero yo ca piyañjaho; |
| Ārohaputto meṇḍasiro, |
| rakkhito uggasavhayoti. |