-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5.10 Vimalattheragāthā
Ekakanipāta
Pañcamavagga
Vimalattheragāthā
50.
| 113 “Dharaṇī ca siñcati vāti, |
| Māluto vijjutā carati nabhe; |
| Upasamanti vitakkā, |
| Cittaṃ susamāhitaṃ mamā”ti. |
114
… Vimalo thero… .
Vaggo pañcamo.
115 Tassuddānaṃ
| 116 Sirīvaḍḍho revato thero, |
| sumaṅgalo sānusavhayo; |
| Ramaṇīyavihārī ca, |
| samiddhiujjayasañjayā; |
| Rāmaṇeyyo ca so thero, |
| vimalo ca raṇañjahoti. |