-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.10 Ajitattheragāthā
Ekakanipāta
Dutiyavagga
Ajitattheragāthā
20.
| 46 “Maraṇe me bhayaṃ natthi, |
| nikanti natthi jīvite; |
| Sandehaṃ nikkhipissāmi, |
| sampajāno paṭissato”ti. |
47
… Ajito thero…
vaggo dutiyo.
48 Tassuddānaṃ
| 49 Cūḷavaccho mahāvaccho, |
| vanavaccho ca sīvako; |
| Kuṇḍadhāno ca belaṭṭhi, |
| dāsako ca tatopari; |
| Siṅgālapitiko thero, |
| kulo ca ajito dasāti. |