-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.12.10 Isidattattheragāthā
Ekakanipāta
Dvādasamavagga
Isidattattheragāthā
120.
| 267 “Pañcakkhandhā pariññātā, |
| tiṭṭhanti chinnamūlakā; |
| Dukkhakkhayo anuppatto, |
| patto me āsavakkhayo”ti. |
268
… Isidatto thero… .
Vaggo dvādasamo.
269 Tassuddānaṃ
| 270 Jento ca vacchagotto ca, |
| vaccho ca vanasavhayo; |
| Adhimutto mahānāmo, |
| pārāpariyo yasopi ca; |
| Kimilo vajjiputto ca, |
| isidatto mahāyasoti. |
271 Ekakanipāto niṭṭhito.
272 Tatruddānaṃ
| 273 Vīsuttarasataṃ therā, |
| katakiccā anāsavā; |
| Ekakeva nipātamhi, |
| susaṅgītā mahesibhīti. |