
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.11.4 Khitakattheragāthā
Ekakanipāta
Ekādasamavagga
Khitakattheragāthā
104.
233 “Lahuko vata me kāyo, |
Phuṭṭho ca pītisukhena vipulena; |
Tūlamiva eritaṃ mālutena, |
Pilavatīva me kāyo”ti. |
234 … Khitako thero… .