
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.11.1 Belaṭṭhānikattheragāthā
Ekakanipāta
Ekādasamavagga
Belaṭṭhānikattheragāthā
101.
227 “Hitvā gihittaṃ anavositatto, |
Mukhanaṅgalī odariko kusīto; |
Mahāvarāhova nivāpapuṭṭho, |
Punappunaṃ gabbhamupeti mando”ti. |
228 … Belaṭṭhāniko thero… .