
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.1 Subhūtittheragāthā
Ekakanipāta
Paṭhamavagga
Subhūtittheragāthā
1.
5 “Channā me kuṭikā sukhā nivātā, |
Vassa deva yathāsukhaṃ; |
Cittaṃ me susamāhitaṃ vimuttaṃ, |
Ātāpī viharāmi vassa devā”ti. |
6 Itthaṃ sudaṃ āyasmā subhūtitthero gāthaṃ abhāsitthāti.