-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
Pārāyanānugītigāthā
Pārāyanavagga
Pārāyanānugītigāthā
1138.
| 1341 “Pārāyanamanugāyissaṃ, (iccāyasmā piṅgiyo) |
| Yathāddakkhi tathākkhāsi; |
| Vimalo bhūrimedhaso, |
| Nikkāmo nibbano nāgo; |
| Kissa hetu musā bhaṇe. (1) |
1139.
| 1342 Pahīnamalamohassa, |
| mānamakkhappahāyino; |
| Handāhaṃ kittayissāmi, |
| giraṃ vaṇṇūpasañhitaṃ. (2) |
1140.
| 1343 Tamonudo buddho samantacakkhu, |
| Lokantagū sabbabhavātivatto; |
| Anāsavo sabbadukkhappahīno, |
| Saccavhayo brahme upāsito me. (3) |
1141.
| 1344 Dijo yathā kubbanakaṃ pahāya, |
| Bahupphalaṃ kānanamāvaseyya; |
| Evampahaṃ appadasse pahāya, |
| Mahodadhiṃ haṃsoriva ajjhapatto. (4) |
1142.
| 1345 Ye me pubbe viyākaṃsu, |
| Huraṃ gotamasāsanā; |
| Iccāsi iti bhavissati, |
| Sabbaṃ taṃ itihītihaṃ; |
| Sabbaṃ taṃ takkavaḍḍhanaṃ. (5) |
1143.
| 1346 Eko tamanudāsino, |
| jutimā so pabhaṅkaro; |
| Gotamo bhūripaññāṇo, |
| gotamo bhūrimedhaso. (6) |
1144.
| 1347 Yo me dhammamadesesi, |
| Sandiṭṭhikamakālikaṃ; |
| Taṇhakkhayamanītikaṃ, |
| Yassa natthi upamā kvaci”. (7) |
1145.
| 1348 “Kiṃ nu tamhā vippavasasi, |
| muhuttamapi piṅgiya; |
| Gotamā bhūripaññāṇā, |
| gotamā bhūrimedhasā. (8) |
1146.
| 1349 Yo te dhammamadesesi, |
| Sandiṭṭhikamakālikaṃ; |
| Taṇhakkhayamanītikaṃ, |
| Yassa natthi upamā kvaci”. (9) |
1147.
| 1350 “Nāhaṃ tamhā vippavasāmi, |
| Muhuttamapi brāhmaṇa; |
| Gotamā bhūripaññāṇā, |
| Gotamā bhūrimedhasā. (10) |
1148.
| 1351 Yo me dhammamadesesi, |
| Sandiṭṭhikamakālikaṃ; |
| Taṇhakkhayamanītikaṃ, |
| Yassa natthi upamā kvaci. (11) |
1149.
| 1352 Passāmi naṃ manasā cakkhunāva, |
| Rattindivaṃ brāhmaṇa appamatto; |
| Namassamāno vivasemi rattiṃ, |
| Teneva maññāmi avippavāsaṃ. (12) |
1150.
| 1353 Saddhā ca pīti ca mano sati ca, |
| Nāpentime gotamasāsanamhā; |
| Yaṃ yaṃ disaṃ vajati bhūripañño, |
| Sa tena teneva natohamasmi. (13) |
1151.
| 1354 Jiṇṇassa me dubbalathāmakassa, |
| Teneva kāyo na paleti tattha; |
| Saṃkappayantāya vajāmi niccaṃ, |
| Mano hi me brāhmaṇa tena yutto. (14) |
1152.
| 1355 Paṅke sayāno pariphandamāno, |
| Dīpā dīpaṃ upaplaviṃ; |
| Athaddasāsiṃ sambuddhaṃ, |
| Oghatiṇṇamanāsavaṃ”. (15) |
1153.
| 1356 “Yathā ahū vakkali muttasaddho, |
| Bhadrāvudho āḷavigotamo ca; |
| Evamevaṃ tvampi pamuñcassu saddhaṃ, |
| Gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ”. ((16)) |
1154.
| 1357 “Esa bhiyyo pasīdāmi, |
| Sutvāna munino vaco; |
| Vivaṭṭacchado sambuddho, |
| Akhilo paṭibhānavā. (17) |
1155.
| 1358 Adhideve abhiññāya, |
| Sabbaṃ vedi varovaraṃ; |
| Pañhānantakaro satthā, |
| Kaṅkhīnaṃ paṭijānataṃ. (18) |
1156.
| 1359 Asaṃhīraṃ asaṃkuppaṃ, |
| Yassa natthi upamā kvaci; |
| Addhā gamissāmi na mettha kaṅkhā, |
| Evaṃ maṃ dhārehi adhimuttacittan”ti. (19) |
1360 Pārāyanavaggo pañcamo.
1361 Suttuddānaṃ
1157.
| 1362 Urago dhaniyopi ca, |
| Khaggavisāṇo kasi ca; |
| Cundo bhavo punadeva, |
| Vasalo ca karaṇīyañca; |
| Hemavato atha yakkho, |
| Vijayasuttaṃ munisuttavaranti. |
1158.
| 1363 Paṭhamakaṭṭhavaro varavaggo, |
| Dvādasasuttadharo suvibhatto; |
| Desito cakkhumatā vimalena, |
| Suyyati vaggavaro uragoti. |
1159.
| 1364 Ratanāmagandho hirimaṅgalanāmo, |
| Sucilomakapilo ca brāhmaṇadhammo; |
| Nāvā kiṃsīlauṭṭhahano ca, |
| Rāhulo ca punapi vaṅgīso. |
1160.
| 1365 Sammāparibbājanīyopi cettha, |
| Dhammikasuttavaro suvibhatto; |
| Cuddasasuttadharo dutiyamhi, |
| Cūḷakavaggavaroti tamāhu. |
1161.
| 1366 Pabbajjapadhānasubhāsitanāmo, |
| Pūraḷāso punadeva māgho ca; |
| Sabhiyaṃ keṇiyameva sallanāmo, |
| Vāseṭṭhavaro kālikopi ca. |
1162.
| 1367 Nālakasuttavaro suvibhatto, |
| Taṃ anupassī tathā punadeva; |
| Dvādasasuttadharo tatiyamhi, |
| Suyyati vaggavaro mahānāmo. |
1163.
| 1368 Kāmaguhaṭṭhakaduṭṭhakanāmā, |
| Suddhavaro paramaṭṭhakanāmo; |
| Jarā mettiyavaro suvibhatto, |
| Pasūramāgaṇḍiyā purābhedo. |
1164.
| 1369 Kalahavivādo ubho viyuhā ca, |
| Tuvaṭakaattadaṇḍasāriputtā; |
| Soḷasasuttadharo catutthamhi, |
| Aṭṭhakavaggavaroti tamāhu. |
1165.
| 1370 Magadhe janapade ramaṇīye, |
| Desavare katapuññanivese; |
| Pāsāṇakacetiyavare suvibhatte, |
| Vasi bhagavā gaṇaseṭṭho. |
1166.
| 1371 Ubhayavāsamāgatiyamhi, |
| Dvādasayojaniyā parisāya; |
| Soḷasabrāhmaṇānaṃ kira puṭṭho, |
| Pucchāya soḷasapañhakammiyā; |
| Nippakāsayi dhammamadāsi. |
1167.
| 1372 Atthapakāsakabyañjanapuṇṇaṃ, |
| Dhammamadesesi parakhemajaniyaṃ; |
| Lokahitāya jino dvipadaggo, |
| Suttavaraṃ bahudhammavicitraṃ; |
| Sabbakilesapamocanahetuṃ, |
| Desayi suttavaraṃ dvipadaggo. |
1168.
| 1373 Byañjanamatthapadaṃ samayuttaṃ, |
| Akkharasaññitaopamagāḷhaṃ; |
| Lokavicāraṇañāṇapabhaggaṃ, |
| Desayi suttavaraṃ dvipadaggo. |
1169.
| 1374 Rāgamale amalaṃ vimalaggaṃ, |
| Dosamale amalaṃ vimalaggaṃ; |
| Mohamale amalaṃ vimalaggaṃ, |
| Lokavicāraṇañāṇapabhaggaṃ; |
| Desayi suttavaraṃ dvipadaggo. |
1170.
| 1375 Klesamale amalaṃ vimalaggaṃ, |
| Duccaritamale amalaṃ vimalaggaṃ; |
| Lokavicāraṇañāṇapabhaggaṃ, |
| Desayi suttavaraṃ dvipadaggo. |
1171.
| 1376 Āsavabandhanayogākilesaṃ, |
| Nīvaraṇāni ca tīṇi malāni; |
| Tassa kilesapamocanahetuṃ, |
| Desayi suttavaraṃ dvipadaggo. |
1172.
| 1377 Nimmalasabbakilesapanūdaṃ, |
| Rāgavirāgamanejamasokaṃ; |
| Santapaṇītasududdasadhammaṃ, |
| Desayi suttavaraṃ dvipadaggo. |
1173.
| 1378 Rāgañca dosakamabhañjitasantaṃ, |
| Yonicatuggatipañcaviññāṇaṃ; |
| Taṇhāratacchadanatāṇalatāpamokkhaṃ, |
| Desayi suttavaraṃ dvipadaggo. |
1174.
| 1379 Gambhīraduddasasaṇhanipuṇaṃ, |
| Paṇḍitavedaniyaṃ nipuṇatthaṃ; |
| Lokavicāraṇañāṇapabhaggaṃ, |
| Desayi suttavaraṃ dvipadaggo. |
1175.
| 1380 Navaṅgakusumamālagīveyyaṃ, |
| Indriyajhānavimokkhavibhattaṃ; |
| Aṭṭhaṅgamaggadharaṃ varayānaṃ, |
| Desayi suttavaraṃ dvipadaggo. |
1176.
| 1381 Somupamaṃ vimalaṃ parisuddhaṃ, |
| Aṇṇavamūpamaratanasucittaṃ; |
| Pupphasamaṃ ravimūpamatejaṃ, |
| Desayi suttavaraṃ dvipadaggo. |
1177.
| 1382 Khemasivaṃ sukhasītalasantaṃ, |
| Maccutatāṇaparaṃ paramatthaṃ; |
| Tassa sunibbutadassanahetuṃ, |
| Desayi suttavaraṃ dvipadaggoti. |
1383 Suttanipātapāḷi samattā.