-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.6 Kapilasutta (dhammacariyasutta)
Cūḷavagga
Kapilasutta (dhammacariyasutta)
277.
| 323 Dhammacariyaṃ brahmacariyaṃ, |
| Etadāhu vasuttamaṃ; |
| Pabbajitopi ce hoti, |
| Agārā anagāriyaṃ. (1) |
278.
| 324 So ce mukharajātiko, |
| vihesābhirato mago; |
| Jīvitaṃ tassa pāpiyo, |
| rajaṃ vaḍḍheti attano. (2) |
279.
| 325 Kalahābhirato bhikkhu, |
| Mohadhammena āvuto; |
| Akkhātampi na jānāti, |
| Dhammaṃ buddhena desitaṃ. (3) |
280.
| 326 Vihesaṃ bhāvitattānaṃ, |
| avijjāya purakkhato; |
| Saṃkilesaṃ na jānāti, |
| maggaṃ nirayagāminaṃ. (4) |
281.
| 327 Vinipātaṃ samāpanno, |
| gabbhā gabbhaṃ tamā tamaṃ; |
| Sa ve tādisako bhikkhu, |
| pecca dukkhaṃ nigacchati. (5) |
282.
| 328 Gūthakūpo yathā assa, |
| sampuṇṇo gaṇavassiko; |
| Yo ca evarūpo assa, |
| dubbisodho hi sāṅgaṇo. (6) |
283.
| 329 Yaṃ evarūpaṃ jānātha, |
| bhikkhavo gehanissitaṃ; |
| Pāpicchaṃ pāpasaṅkappaṃ, |
| pāpaācāragocaraṃ. (7) |
284.
| 330 Sabbe samaggā hutvāna, |
| abhinibbajjiyātha naṃ; |
| Kāraṇḍavaṃ niddhamatha, |
| kasambuṃ apakassatha. (8) |
285.
| 331 Tato palāpe vāhetha, |
| Assamaṇe samaṇamānine; |
| Niddhamitvāna pāpicche, |
| Pāpaācāragocare. (9) |
286.
| 332 Suddhā suddhehi saṃvāsaṃ, |
| Kappayavho patissatā; |
| Tato samaggā nipakā, |
| Dukkhassantaṃ karissathāti. (10) |
333 Dhammacariyasuttaṃ chaṭṭhaṃ.