-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.12 Munisutta
Uragavagga
Munisutta
209.
| 240 Santhavāto bhayaṃ jātaṃ, |
| niketā jāyate rajo; |
| Aniketamasanthavaṃ, |
| etaṃ ve munidassanaṃ. (1) |
210.
| 241 Yo jātamucchijja na ropayeyya, |
| Jāyantamassa nānuppavecche; |
| Tamāhu ekaṃ muninaṃ carantaṃ, |
| Addakkhi so santipadaṃ mahesi. (2) |
211.
| 242 Saṅkhāya vatthūni pamāya bījaṃ, |
| Sinehamassa nānuppavecche; |
| Sa ve munī jātikhayantadassī, |
| Takkaṃ pahāya na upeti saṅkhaṃ. (3) |
212.
| 243 Aññāya sabbāni nivesanāni, |
| Anikāmayaṃ aññatarampi tesaṃ; |
| Sa ve munī vītagedho agiddho, |
| Nāyūhatī pāragato hi hoti. (4) |
213.
| 244 Sabbābhibhuṃ sabbaviduṃ sumedhaṃ, |
| Sabbesu dhammesu anūpalittaṃ; |
| Sabbañjahaṃ taṇhakkhaye vimuttaṃ, |
| Taṃ vāpi dhīrā muni vedayanti. (5) |
214.
| 245 Paññābalaṃ sīlavatūpapannaṃ, |
| Samāhitaṃ jhānarataṃ satīmaṃ; |
| Saṅgā pamuttaṃ akhilaṃ anāsavaṃ, |
| Taṃ vāpi dhīrā muni vedayanti. (6) |
215.
| 246 Ekaṃ carantaṃ munimappamattaṃ, |
| Nindāpasaṃsāsu avedhamānaṃ; |
| Sīhaṃva saddesu asantasantaṃ, |
| Vātaṃva jālamhi asajjamānaṃ; |
| Padmaṃva toyena alippamānaṃ, |
| Netāramaññesamanaññaneyyaṃ; |
| Taṃ vāpi dhīrā muni vedayanti. (7) |
216.
| 247 Yo ogahaṇe thambhorivābhijāyati, |
| Yasmiṃ pare vācāpariyantaṃ vadanti; |
| Taṃ vītarāgaṃ susamāhitindriyaṃ, |
| Taṃ vāpi dhīrā muni vedayanti. (8) |
217.
| 248 Yo ve ṭhitatto tasaraṃva ujju, |
| Jigucchati kammehi pāpakehi; |
| Vīmaṃsamāno visamaṃ samañca, |
| Taṃ vāpi dhīrā muni vedayanti. (9) |
218.
| 249 Yo saññatatto na karoti pāpaṃ, |
| Daharo majjhimo ca muni yatatto; |
| Arosaneyyo na so roseti kañci, |
| Taṃ vāpi dhīrā muni vedayanti. (10) |
219.
| 250 Yadaggato majjhato sesato vā, |
| Piṇḍaṃ labhetha paradattūpajīvī; |
| Nālaṃ thutuṃ nopi nipaccavādī, |
| Taṃ vāpi dhīrā muni vedayanti. (11) |
220.
| 251 Muniṃ carantaṃ virataṃ methunasmā, |
| Yo yobbane nopanibajjhate kvaci; |
| Madappamādā virataṃ vippamuttaṃ, |
| Taṃ vāpi dhīrā muni vedayanti. (12) |
221.
| 252 Aññāya lokaṃ paramatthadassiṃ, |
| Oghaṃ samuddaṃ atitariya tādiṃ; |
| Taṃ chinnaganthaṃ asitaṃ anāsavaṃ, |
| Taṃ vāpi dhīrā muni vedayanti. (13) |
222.
| 253 Asamā ubho dūravihāravuttino, |
| Gihī dāraposī amamo ca subbato; |
| Parapāṇarodhāya gihī asaññato, |
| Niccaṃ munī rakkhati pāṇine yato. (14) |
223.
| 254 Sikhī yathā nīlagīvo vihaṅgamo, |
| Haṃsassa nopeti javaṃ kudācanaṃ; |
| Evaṃ gihī nānukaroti bhikkhuno, |
| Munino vivittassa vanamhi jhāyatoti. (15) |
255 Munisuttaṃ dvādasamaṃ.
256 Uragavaggo paṭhamo.
257 Tassuddānaṃ
| 258 Urago dhaniyo ceva, |
| visāṇañca tathā kasi; |
| Cundo parābhavo ceva, |
| vasalo mettabhāvanā. |
| 259 Sātāgiro āḷavako, |
| Vijayo ca tathā muni; |
| Dvādasetāni suttāni, |
| Uragavaggoti vuccatīti. |