-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3.8 Bhidurasutta
Tikanipāta
Tatiyavagga
Bhidurasutta
77. 510 Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
511 “Bhidurāyaṃ, bhikkhave, kāyo, viññāṇaṃ virāgadhammaṃ, sabbe upadhī aniccā dukkhā vipariṇāmadhammā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
| 512 “Kāyañca bhiduraṃ ñatvā, |
| Viññāṇañca virāgunaṃ; |
| Upadhīsu bhayaṃ disvā, |
| Jātimaraṇamaccagā; |
| Sampatvā paramaṃ santiṃ, |
| Kālaṃ kaṅkhati bhāvitatto”ti. |
513 Ayampi attho vutto bhagavatā, iti me sutanti.
514 Aṭṭhamaṃ.