-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3.4 Santatarasutta
Tikanipāta
Tatiyavagga
Santatarasutta
73. 471 Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
472 “Rūpehi, bhikkhave, arūpā santatarā, arūpehi nirodho santataro”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
| 473 “Ye ca rūpūpagā sattā, |
| ye ca arūpaṭṭhāyino; |
| Nirodhaṃ appajānantā, |
| āgantāro punabbhavaṃ. |
| 474 Ye ca rūpe pariññāya, |
| arūpesu asaṇṭhitā; |
| Nirodhe ye vimuccanti, |
| te janā maccuhāyino. |
| 475 Kāyena amatadhātuṃ, |
| phusayitvā nirūpadhiṃ; |
| Upadhippaṭinissaggaṃ, |
| sacchikatvā anāsavo; |
| Deseti sammāsambuddho, |
| asokaṃ virajaṃ padan”ti. |
476 Ayampi attho vutto bhagavatā, iti me sutanti.
477 Catutthaṃ.