-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.5 Makkhasutta
Ekakanipāta
Paṭhamavagga
Makkhasutta
5. 22 Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
23 “Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Makkhaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
| 24 “Yena makkhena makkhāse, |
| sattā gacchanti duggatiṃ; |
| Taṃ makkhaṃ sammadaññāya, |
| pajahanti vipassino; |
| Pahāya na punāyanti, |
| imaṃ lokaṃ kudācanan”ti. |
25 Ayampi attho vutto bhagavatā, iti me sutanti.
26 Pañcamaṃ.