
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.12 Suppabuddhasakyavatthu
Pāpavagga
Suppabuddhasakyavatthu
128.
137 Na antalikkhe na samuddamajjhe, |
Na pabbatānaṃ vivaraṃ pavissa; |
Na vijjatī so jagatippadeso, |
Yatthaṭṭhitaṃ nappasaheyya maccu. |
138 Pāpavaggo navamo.