-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.11 Pañcasataāgantukabhikkhuvatthu
Paṇḍitavagga
Pañcasataāgantukabhikkhuvatthu
87.
| 93 Kaṇhaṃ dhammaṃ vippahāya, |
| Sukkaṃ bhāvetha paṇḍito; |
| Okā anokamāgamma, |
| Viveke yattha dūramaṃ. |
88.
| 94 Tatrābhiratimiccheyya, |
| hitvā kāme akiñcano; |
| Pariyodapeyya attānaṃ, |
| cittaklesehi paṇḍito. |
89.
| 95 Yesaṃ sambodhiyaṅgesu, |
| sammā cittaṃ subhāvitaṃ; |
| Ādānapaṭinissagge, |
| anupādāya ye ratā; |
| Khīṇāsavā jutimanto, |
| te loke parinibbutā. |
96 Paṇḍitavaggo chaṭṭho.