-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
25.7 Sambahulabhikkhuvatthu
Bhikkhuvagga
Sambahulabhikkhuvatthu
368.
| 395 Mettāvihārī yo bhikkhu, |
| pasanno buddhasāsane; |
| Adhigacche padaṃ santaṃ, |
| saṅkhārūpasamaṃ sukhaṃ. |
369.
| 396 Siñca bhikkhu imaṃ nāvaṃ, |
| sittā te lahumessati; |
| Chetvā rāgañca dosañca, |
| tato nibbānamehisi. |
370.
| 397 Pañca chinde pañca jahe, |
| pañca cuttari bhāvaye; |
| Pañca saṅgātigo bhikkhu, |
| “oghatiṇṇo”ti vuccati. |
371.
| 398 Jhāya bhikkhu mā pamādo, |
| Mā te kāmaguṇe ramessu cittaṃ; |
| Mā lohaguḷaṃ gilī pamatto, |
| Mā kandi “dukkhamidan”ti dayhamāno. |
372.
| 399 Natthi jhānaṃ apaññassa, |
| paññā natthi ajhāyato; |
| Yamhi jhānañca paññā ca, |
| sa ve nibbānasantike. |
373.
| 400 Suññāgāraṃ paviṭṭhassa, |
| santacittassa bhikkhuno; |
| Amānusī rati hoti, |
| sammā dhammaṃ vipassato. |
374.
| 401 Yato yato sammasati, |
| khandhānaṃ udayabbayaṃ; |
| Labhatī pītipāmojjaṃ, |
| amataṃ taṃ vijānataṃ. |
375.
| 402 Tatrāyamādi bhavati, |
| idha paññassa bhikkhuno; |
| Indriyagutti santuṭṭhi, |
| pātimokkhe ca saṃvaro. |
376.
| 403 Mitte bhajassu kalyāṇe, |
| suddhājīve atandite; |
| Paṭisanthāravutyassa, |
| ācārakusalo siyā; |
| Tato pāmojjabahulo, |
| dukkhassantaṃ karissati. |