-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
23.8 Māravatthu
Nāgavagga
Māravatthu
331.
| 356 Atthamhi jātamhi sukhā sahāyā, |
| Tuṭṭhī sukhā yā itarītarena; |
| Puññaṃ sukhaṃ jīvitasaṅkhayamhi, |
| Sabbassa dukkhassa sukhaṃ pahānaṃ. |
332.
| 357 Sukhā matteyyatā loke, |
| atho petteyyatā sukhā; |
| Sukhā sāmaññatā loke, |
| atho brahmaññatā sukhā. |
333.
| 358 Sukhaṃ yāva jarā sīlaṃ, |
| sukhā saddhā patiṭṭhitā; |
| Sukho paññāya paṭilābho, |
| pāpānaṃ akaraṇaṃ sukhaṃ. |
359 Nāgavaggo tevīsatimo.