-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
23.1 Attadantavatthu
Nāgavagga
Attadantavatthu
320.
| 345 Ahaṃ nāgova saṅgāme, |
| cāpato patitaṃ saraṃ; |
| Ativākyaṃ titikkhissaṃ, |
| dussīlo hi bahujjano. |
321.
| 346 Dantaṃ nayanti samitiṃ, |
| dantaṃ rājābhirūhati; |
| Danto seṭṭho manussesu, |
| yotivākyaṃ titikkhati. |
322.
| 347 Varamassatarā dantā, |
| ājānīyā ca sindhavā; |
| Kuñjarā ca mahānāgā, |
| attadanto tato varaṃ. |