-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.5 Dubbacabhikkhuvatthu
Nirayavagga
Dubbacabhikkhuvatthu
311.
| 335 Kuso yathā duggahito, |
| hatthamevānukantati; |
| Sāmaññaṃ dupparāmaṭṭhaṃ, |
| nirayāyupakaḍḍhati. |
312.
| 336 Yaṃ kiñci sithilaṃ kammaṃ, |
| saṃkiliṭṭhañca yaṃ vataṃ; |
| Saṅkassaraṃ brahmacariyaṃ, |
| na taṃ hoti mahapphalaṃ. |
313.
| 337 Kayirā ce kayirāthenaṃ, |
| daḷhamenaṃ parakkame; |
| Sithilo hi paribbājo, |
| bhiyyo ākirate rajaṃ. |