-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
21.5 Dārusākaṭikaputtavatthu
Pakiṇṇakavagga
Dārusākaṭikaputtavatthu
296.
| 319 Suppabuddhaṃ pabujjhanti, |
| sadā gotamasāvakā; |
| Yesaṃ divā ca ratto ca, |
| niccaṃ buddhagatā sati. |
297.
| 320 Suppabuddhaṃ pabujjhanti, |
| sadā gotamasāvakā; |
| Yesaṃ divā ca ratto ca, |
| niccaṃ dhammagatā sati. |
298.
| 321 Suppabuddhaṃ pabujjhanti, |
| sadā gotamasāvakā; |
| Yesaṃ divā ca ratto ca, |
| niccaṃ saṃghagatā sati. |
299.
| 322 Suppabuddhaṃ pabujjhanti, |
| sadā gotamasāvakā; |
| Yesaṃ divā ca ratto ca, |
| niccaṃ kāyagatā sati. |
300.
| 323 Suppabuddhaṃ pabujjhanti, |
| sadā gotamasāvakā; |
| Yesaṃ divā ca ratto ca, |
| ahiṃsāya rato mano. |
301.
| 324 Suppabuddhaṃ pabujjhanti, |
| sadā gotamasāvakā; |
| Yesaṃ divā ca ratto ca, |
| bhāvanāya rato mano. |