-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
20.1 Pañcasatabhikkhuvatthu
Maggavagga
Pañcasatabhikkhuvatthu
273.
| 295 Maggānaṭṭhaṅgiko seṭṭho, |
| saccānaṃ caturo padā; |
| Virāgo seṭṭho dhammānaṃ, |
| dvipadānañca cakkhumā. |
274.
| 296 Eseva maggo natthañño, |
| Dassanassa visuddhiyā; |
| Etañhi tumhe paṭipajjatha, |
| Mārassetaṃ pamohanaṃ. |
275.
| 297 Etañhi tumhe paṭipannā, |
| dukkhassantaṃ karissatha; |
| Akkhāto vo mayā maggo, |
| aññāya sallakantanaṃ. |
276.
| 298 Tumhehi kiccamātappaṃ, |
| akkhātāro tathāgatā; |
| Paṭipannā pamokkhanti, |
| jhāyino mārabandhanā. |