-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1 Sāmāvatīvatthu
Appamādavagga
Sāmāvatīvatthu
21.
| 23 Appamādo amatapadaṃ, |
| pamādo maccuno padaṃ; |
| Appamattā na mīyanti, |
| ye pamattā yathā matā. |
22.
| 24 Evaṃ visesato ñatvā, |
| appamādamhi paṇḍitā; |
| Appamāde pamodanti, |
| ariyānaṃ gocare ratā. |
23.
| 25 Te jhāyino sātatikā, |
| niccaṃ daḷhaparakkamā; |
| Phusanti dhīrā nibbānaṃ, |
| yogakkhemaṃ anuttaraṃ. |