-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.7 Aññatarabrāhmaṇavatthu
Dhammaṭṭhavagga
Aññatarabrāhmaṇavatthu
266.
| 287 Na tena bhikkhu so hoti, |
| yāvatā bhikkhate pare; |
| Vissaṃ dhammaṃ samādāya, |
| bhikkhu hoti na tāvatā. |
267.
| 288 Yodha puññañca pāpañca, |
| bāhetvā brahmacariyavā; |
| Saṅkhāya loke carati, |
| sa ve “bhikkhū”ti vuccati. |