-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.1 Vinicchayamahāmattavatthu
Dhammaṭṭhavagga
Vinicchayamahāmattavatthu
256.
| 277 Na tena hoti dhammaṭṭho, |
| yenatthaṃ sāhasā naye; |
| Yo ca atthaṃ anatthañca, |
| ubho niccheyya paṇḍito. |
257.
| 278 Asāhasena dhammena, |
| samena nayatī pare; |
| Dhammassa gutto medhāvī, |
| “dhammaṭṭho”ti pavuccati. |