-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.7 Pañcaupāsakavatthu
Malavagga
Pañcaupāsakavatthu
246.
| 266 Yo pāṇamatipāteti, |
| musāvādañca bhāsati; |
| Loke adinnamādiyati, |
| paradārañca gacchati. |
247.
| 267 Surāmerayapānañca, |
| yo naro anuyuñjati; |
| Idheva meso lokasmiṃ, |
| mūlaṃ khaṇati attano. |
248.
| 268 Evaṃ bho purisa jānāhi, |
| pāpadhammā asaññatā; |
| Mā taṃ lobho adhammo ca, |
| ciraṃ dukkhāya randhayuṃ. |