-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.1 Goghātakaputtavatthu
Malavagga
Goghātakaputtavatthu
235.
| 255 Paṇḍupalāsova dānisi, |
| Yamapurisāpi ca te upaṭṭhitā; |
| Uyyogamukhe ca tiṭṭhasi, |
| Pātheyyampi ca te na vijjati. |
236.
| 256 So karohi dīpamattano, |
| Khippaṃ vāyama paṇḍito bhava; |
| Niddhantamalo anaṅgaṇo, |
| Dibbaṃ ariyabhūmiṃ upehisi. |
237.
| 257 Upanītavayo ca dānisi, |
| Sampayātosi yamassa santikaṃ; |
| Vāso te natthi antarā, |
| Pātheyyampi ca te na vijjati. |
238.
| 258 So karohi dīpamattano, |
| Khippaṃ vāyama paṇḍito bhava; |
| Niddhantamalo anaṅgaṇo, |
| Na punaṃ jātijaraṃ upehisi. |