-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.7 Atulaupāsakavatthu
Kodhavagga
Atulaupāsakavatthu
227.
| 246 Porāṇametaṃ atula, |
| netaṃ ajjatanāmiva; |
| Nindanti tuṇhimāsīnaṃ, |
| nindanti bahubhāṇinaṃ; |
| Mitabhāṇimpi nindanti, |
| natthi loke anindito. |
228.
| 247 Na cāhu na ca bhavissati, |
| na cetarahi vijjati; |
| Ekantaṃ nindito poso, |
| ekantaṃ vā pasaṃsito. |
229.
| 248 Yañce viññū pasaṃsanti, |
| anuvicca suve suve; |
| Acchiddavuttiṃ medhāviṃ, |
| paññāsīlasamāhitaṃ. |
230.
| 249 Nikkhaṃ jambonadasseva, |
| ko taṃ ninditumarahati; |
| Devāpi naṃ pasaṃsanti, |
| brahmunāpi pasaṃsito. |