-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1 Tayojanapabbajitavatthu
Piyavagga
Tayojanapabbajitavatthu
209.
| 227 Ayoge yuñjamattānaṃ, |
| yogasmiñca ayojayaṃ; |
| Atthaṃ hitvā piyaggāhī, |
| pihetattānuyoginaṃ. |
210.
| 228 Mā piyehi samāgañchi, |
| appiyehi kudācanaṃ; |
| Piyānaṃ adassanaṃ dukkhaṃ, |
| appiyānañca dassanaṃ. |
211.
| 229 Tasmā piyaṃ na kayirātha, |
| piyāpāyo hi pāpako; |
| Ganthā tesaṃ na vijjanti, |
| yesaṃ natthi piyāppiyaṃ. |