-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.8 Sakkavatthu
Sukhavagga
Sakkavatthu
206.
| 222 Sāhu dassanamariyānaṃ, |
| sannivāso sadā sukho; |
| Adassanena bālānaṃ, |
| niccameva sukhī siyā. |
207.
| 223 Bālasaṅgatacārī hi, |
| dīghamaddhāna socati; |
| Dukkho bālehi saṃvāso, |
| amitteneva sabbadā; |
| Dhīro ca sukhasaṃvāso, |
| ñātīnaṃva samāgamo. |
208. 224 Tasmā hi—
| 225 Dhīrañca paññañca bahussutañca, |
| Dhorayhasīlaṃ vatavantamariyaṃ; |
| Taṃ tādisaṃ sappurisaṃ sumedhaṃ, |
| Bhajetha nakkhattapathaṃva candimā. |
226 Sukhavaggo pannarasamo.