
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.5 Janapadakalyāṇīrūpanandātherīvatthu
Jarāvagga
Janapadakalyāṇīrūpanandātherīvatthu
150.
161 Aṭṭhīnaṃ nagaraṃ kataṃ, |
maṃsalohitalepanaṃ; |
Yattha jarā ca maccu ca, |
māno makkho ca ohito. |