
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.3 Tissattheravatthu
Yamakavagga
Tissattheravatthu
3.
4 Akkocchi maṃ avadhi maṃ, |
ajini maṃ ahāsi me; |
Ye ca taṃ upanayhanti, |
veraṃ tesaṃ na sammati. |
4.
5 Akkocchi maṃ avadhi maṃ, |
ajini maṃ ahāsi me; |
Ye ca taṃ nupanayhanti, |
veraṃ tesūpasammati. |