-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.14 Dvesahāyakabhikkhuvatthu
Yamakavagga
Dvesahāyakabhikkhuvatthu
19.
| 20 Bahumpi ce saṃhita bhāsamāno, |
| Na takkaro hoti naro pamatto; |
| Gopova gāvo gaṇayaṃ paresaṃ, |
| Na bhāgavā sāmaññassa hoti. |
20.
| 21 Appampi ce saṃhita bhāsamāno, |
| Dhammassa hoti anudhammacārī; |
| Rāgañca dosañca pahāya mohaṃ, |
| Sammappajāno suvimuttacitto; |
| Anupādiyāno idha vā huraṃ vā, |
| Sa bhāgavā sāmaññassa hoti. |
22 Yamakavaggo paṭhamo.