-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.3.5 Paṭhamasampadāsutta
Dutiyapaṇṇāsaka
Yamakavagga
Paṭhamasampadāsutta
75. 745 “Aṭṭhimā, bhikkhave, sampadā. Katamā aṭṭha? Uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvitā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā— imā kho, bhikkhave, aṭṭha sampadāti.
| 746 Uṭṭhātā kammadheyyesu, |
| appamatto vidhānavā; |
| Samaṃ kappeti jīvikaṃ, |
| sambhataṃ anurakkhati. |
| 747 Saddho sīlena sampanno, |
| vadaññū vītamaccharo; |
| Niccaṃ maggaṃ visodheti, |
| sotthānaṃ samparāyikaṃ. |
| 748 Iccete aṭṭha dhammā ca, |
| saddhassa gharamesino; |
| Akkhātā saccanāmena, |
| ubhayattha sukhāvahā. |
| 749 Diṭṭhadhammahitatthāya, |
| samparāyasukhāya ca; |
| Evametaṃ gahaṭṭhānaṃ, |
| cāgo puññaṃ pavaḍḍhatī”ti. |
750 Pañcamaṃ.