-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.10 Dutiyapuggalasutta
Dutiyapaṇṇāsaka
Gotamīvagga
Dutiyapuggalasutta
60. 614 “Aṭṭhime, bhikkhave, puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassa. Katame aṭṭha? Sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno…pe… arahā, arahattāya paṭipanno. Ime kho, bhikkhave, aṭṭha puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassāti.
| 615 Cattāro ca paṭipannā, |
| cattāro ca phale ṭhitā; |
| Esa saṃgho samukkaṭṭho, |
| sattānaṃ aṭṭha puggalā. |
| 616 Yajamānānaṃ manussānaṃ, |
| puññapekkhāna pāṇinaṃ; |
| Karotaṃ opadhikaṃ puññaṃ, |
| ettha dinnaṃ mahapphalan”ti. |
617 Dasamaṃ.
618 Gotamīvaggo paṭhamo.
619 Tassuddānaṃ
| 620 Gotamī ovādaṃ saṃkhittaṃ, |
| dīghajāṇu ca ujjayo; |
| Bhayā dve āhuneyyā ca, |
| dve ca aṭṭha puggalāti. |